On Waking Up ऊं कराग्रे वसते लक्ष्मी: करमध्ये सरस्वती। करमूले च गोविंद: प्रभाते कुरुदर्शनम् KaraAgre Vasate Lakshmi, Kara-Madhye Saraswati, Kara-Moole Sthitaa Gowri, Mangalam Kara-Darshanam Taking Bath गंगे! च यमुने! चैव गोदावरी! सरस्वति! नर्मदे! सिंधु! कावेरि! जलेSस्मिन् सन्निधिं कुरु।। Gangge Ca Yamune Cai[a-E]va Godaavari Sarasvati | Narmade Sindhu Kaaveri Jale-[A]smin Sannidhim Kuru || Light a Lamp शुभं करोति कल्याणमारोग्यं धनसंपदा । शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥ shubham kurutvam kalyanam aarogyam dhana sampadaha | shatru buddhi vinashaya deepajyotir namostute|| Prayer before Starting studies सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ Sarasvati Namastubhyam Varade Kaama-Ruupinni | Vidya arambham Karissyaami Siddhir-Bhavatu Me Sadaa || For Guidance and Removal of Obstacles लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा Lambodar Namastubhyam Satatam Modak Priya | Nirvignam Kuroo May Deva Sarva Kaaryeshu Sarvada|| Blessing Food ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ 0m Brahmaarpanam Brahma Havih Brahmaagnau Brahmanaa Hutam Brahmaiva Tena | Gantavyam Brahmakarma Samaadhinaa ||